Declension table of ?kṛtāparādha

Deva

NeuterSingularDualPlural
Nominativekṛtāparādham kṛtāparādhe kṛtāparādhāni
Vocativekṛtāparādha kṛtāparādhe kṛtāparādhāni
Accusativekṛtāparādham kṛtāparādhe kṛtāparādhāni
Instrumentalkṛtāparādhena kṛtāparādhābhyām kṛtāparādhaiḥ
Dativekṛtāparādhāya kṛtāparādhābhyām kṛtāparādhebhyaḥ
Ablativekṛtāparādhāt kṛtāparādhābhyām kṛtāparādhebhyaḥ
Genitivekṛtāparādhasya kṛtāparādhayoḥ kṛtāparādhānām
Locativekṛtāparādhe kṛtāparādhayoḥ kṛtāparādheṣu

Compound kṛtāparādha -

Adverb -kṛtāparādham -kṛtāparādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria