Declension table of ?kṛtānukūlya

Deva

NeuterSingularDualPlural
Nominativekṛtānukūlyam kṛtānukūlye kṛtānukūlyāni
Vocativekṛtānukūlya kṛtānukūlye kṛtānukūlyāni
Accusativekṛtānukūlyam kṛtānukūlye kṛtānukūlyāni
Instrumentalkṛtānukūlyena kṛtānukūlyābhyām kṛtānukūlyaiḥ
Dativekṛtānukūlyāya kṛtānukūlyābhyām kṛtānukūlyebhyaḥ
Ablativekṛtānukūlyāt kṛtānukūlyābhyām kṛtānukūlyebhyaḥ
Genitivekṛtānukūlyasya kṛtānukūlyayoḥ kṛtānukūlyānām
Locativekṛtānukūlye kṛtānukūlyayoḥ kṛtānukūlyeṣu

Compound kṛtānukūlya -

Adverb -kṛtānukūlyam -kṛtānukūlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria