Declension table of ?kṛtāhvānā

Deva

FeminineSingularDualPlural
Nominativekṛtāhvānā kṛtāhvāne kṛtāhvānāḥ
Vocativekṛtāhvāne kṛtāhvāne kṛtāhvānāḥ
Accusativekṛtāhvānām kṛtāhvāne kṛtāhvānāḥ
Instrumentalkṛtāhvānayā kṛtāhvānābhyām kṛtāhvānābhiḥ
Dativekṛtāhvānāyai kṛtāhvānābhyām kṛtāhvānābhyaḥ
Ablativekṛtāhvānāyāḥ kṛtāhvānābhyām kṛtāhvānābhyaḥ
Genitivekṛtāhvānāyāḥ kṛtāhvānayoḥ kṛtāhvānānām
Locativekṛtāhvānāyām kṛtāhvānayoḥ kṛtāhvānāsu

Adverb -kṛtāhvānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria