Declension table of ?kṛtāhāraka

Deva

NeuterSingularDualPlural
Nominativekṛtāhārakam kṛtāhārake kṛtāhārakāṇi
Vocativekṛtāhāraka kṛtāhārake kṛtāhārakāṇi
Accusativekṛtāhārakam kṛtāhārake kṛtāhārakāṇi
Instrumentalkṛtāhārakeṇa kṛtāhārakābhyām kṛtāhārakaiḥ
Dativekṛtāhārakāya kṛtāhārakābhyām kṛtāhārakebhyaḥ
Ablativekṛtāhārakāt kṛtāhārakābhyām kṛtāhārakebhyaḥ
Genitivekṛtāhārakasya kṛtāhārakayoḥ kṛtāhārakāṇām
Locativekṛtāhārake kṛtāhārakayoḥ kṛtāhārakeṣu

Compound kṛtāhāraka -

Adverb -kṛtāhārakam -kṛtāhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria