Declension table of ?kṛtāgamā

Deva

FeminineSingularDualPlural
Nominativekṛtāgamā kṛtāgame kṛtāgamāḥ
Vocativekṛtāgame kṛtāgame kṛtāgamāḥ
Accusativekṛtāgamām kṛtāgame kṛtāgamāḥ
Instrumentalkṛtāgamayā kṛtāgamābhyām kṛtāgamābhiḥ
Dativekṛtāgamāyai kṛtāgamābhyām kṛtāgamābhyaḥ
Ablativekṛtāgamāyāḥ kṛtāgamābhyām kṛtāgamābhyaḥ
Genitivekṛtāgamāyāḥ kṛtāgamayoḥ kṛtāgamānām
Locativekṛtāgamāyām kṛtāgamayoḥ kṛtāgamāsu

Adverb -kṛtāgamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria