Declension table of ?kṛtāṅka

Deva

MasculineSingularDualPlural
Nominativekṛtāṅkaḥ kṛtāṅkau kṛtāṅkāḥ
Vocativekṛtāṅka kṛtāṅkau kṛtāṅkāḥ
Accusativekṛtāṅkam kṛtāṅkau kṛtāṅkān
Instrumentalkṛtāṅkena kṛtāṅkābhyām kṛtāṅkaiḥ kṛtāṅkebhiḥ
Dativekṛtāṅkāya kṛtāṅkābhyām kṛtāṅkebhyaḥ
Ablativekṛtāṅkāt kṛtāṅkābhyām kṛtāṅkebhyaḥ
Genitivekṛtāṅkasya kṛtāṅkayoḥ kṛtāṅkānām
Locativekṛtāṅke kṛtāṅkayoḥ kṛtāṅkeṣu

Compound kṛtāṅka -

Adverb -kṛtāṅkam -kṛtāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria