Declension table of ?kṛtādhikārā

Deva

FeminineSingularDualPlural
Nominativekṛtādhikārā kṛtādhikāre kṛtādhikārāḥ
Vocativekṛtādhikāre kṛtādhikāre kṛtādhikārāḥ
Accusativekṛtādhikārām kṛtādhikāre kṛtādhikārāḥ
Instrumentalkṛtādhikārayā kṛtādhikārābhyām kṛtādhikārābhiḥ
Dativekṛtādhikārāyai kṛtādhikārābhyām kṛtādhikārābhyaḥ
Ablativekṛtādhikārāyāḥ kṛtādhikārābhyām kṛtādhikārābhyaḥ
Genitivekṛtādhikārāyāḥ kṛtādhikārayoḥ kṛtādhikārāṇām
Locativekṛtādhikārāyām kṛtādhikārayoḥ kṛtādhikārāsu

Adverb -kṛtādhikāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria