Declension table of ?kṛtābhyāsā

Deva

FeminineSingularDualPlural
Nominativekṛtābhyāsā kṛtābhyāse kṛtābhyāsāḥ
Vocativekṛtābhyāse kṛtābhyāse kṛtābhyāsāḥ
Accusativekṛtābhyāsām kṛtābhyāse kṛtābhyāsāḥ
Instrumentalkṛtābhyāsayā kṛtābhyāsābhyām kṛtābhyāsābhiḥ
Dativekṛtābhyāsāyai kṛtābhyāsābhyām kṛtābhyāsābhyaḥ
Ablativekṛtābhyāsāyāḥ kṛtābhyāsābhyām kṛtābhyāsābhyaḥ
Genitivekṛtābhyāsāyāḥ kṛtābhyāsayoḥ kṛtābhyāsānām
Locativekṛtābhyāsāyām kṛtābhyāsayoḥ kṛtābhyāsāsu

Adverb -kṛtābhyāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria