Declension table of ?kṛtābhyāsa

Deva

NeuterSingularDualPlural
Nominativekṛtābhyāsam kṛtābhyāse kṛtābhyāsāni
Vocativekṛtābhyāsa kṛtābhyāse kṛtābhyāsāni
Accusativekṛtābhyāsam kṛtābhyāse kṛtābhyāsāni
Instrumentalkṛtābhyāsena kṛtābhyāsābhyām kṛtābhyāsaiḥ
Dativekṛtābhyāsāya kṛtābhyāsābhyām kṛtābhyāsebhyaḥ
Ablativekṛtābhyāsāt kṛtābhyāsābhyām kṛtābhyāsebhyaḥ
Genitivekṛtābhyāsasya kṛtābhyāsayoḥ kṛtābhyāsānām
Locativekṛtābhyāse kṛtābhyāsayoḥ kṛtābhyāseṣu

Compound kṛtābhyāsa -

Adverb -kṛtābhyāsam -kṛtābhyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria