Declension table of ?kṛtābhiyoga

Deva

MasculineSingularDualPlural
Nominativekṛtābhiyogaḥ kṛtābhiyogau kṛtābhiyogāḥ
Vocativekṛtābhiyoga kṛtābhiyogau kṛtābhiyogāḥ
Accusativekṛtābhiyogam kṛtābhiyogau kṛtābhiyogān
Instrumentalkṛtābhiyogena kṛtābhiyogābhyām kṛtābhiyogaiḥ kṛtābhiyogebhiḥ
Dativekṛtābhiyogāya kṛtābhiyogābhyām kṛtābhiyogebhyaḥ
Ablativekṛtābhiyogāt kṛtābhiyogābhyām kṛtābhiyogebhyaḥ
Genitivekṛtābhiyogasya kṛtābhiyogayoḥ kṛtābhiyogānām
Locativekṛtābhiyoge kṛtābhiyogayoḥ kṛtābhiyogeṣu

Compound kṛtābhiyoga -

Adverb -kṛtābhiyogam -kṛtābhiyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria