Declension table of ?kṛtābhisaraṇaveṣā

Deva

FeminineSingularDualPlural
Nominativekṛtābhisaraṇaveṣā kṛtābhisaraṇaveṣe kṛtābhisaraṇaveṣāḥ
Vocativekṛtābhisaraṇaveṣe kṛtābhisaraṇaveṣe kṛtābhisaraṇaveṣāḥ
Accusativekṛtābhisaraṇaveṣām kṛtābhisaraṇaveṣe kṛtābhisaraṇaveṣāḥ
Instrumentalkṛtābhisaraṇaveṣayā kṛtābhisaraṇaveṣābhyām kṛtābhisaraṇaveṣābhiḥ
Dativekṛtābhisaraṇaveṣāyai kṛtābhisaraṇaveṣābhyām kṛtābhisaraṇaveṣābhyaḥ
Ablativekṛtābhisaraṇaveṣāyāḥ kṛtābhisaraṇaveṣābhyām kṛtābhisaraṇaveṣābhyaḥ
Genitivekṛtābhisaraṇaveṣāyāḥ kṛtābhisaraṇaveṣayoḥ kṛtābhisaraṇaveṣāṇām
Locativekṛtābhisaraṇaveṣāyām kṛtābhisaraṇaveṣayoḥ kṛtābhisaraṇaveṣāsu

Adverb -kṛtābhisaraṇaveṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria