Declension table of ?kṛtañjaya

Deva

MasculineSingularDualPlural
Nominativekṛtañjayaḥ kṛtañjayau kṛtañjayāḥ
Vocativekṛtañjaya kṛtañjayau kṛtañjayāḥ
Accusativekṛtañjayam kṛtañjayau kṛtañjayān
Instrumentalkṛtañjayena kṛtañjayābhyām kṛtañjayaiḥ kṛtañjayebhiḥ
Dativekṛtañjayāya kṛtañjayābhyām kṛtañjayebhyaḥ
Ablativekṛtañjayāt kṛtañjayābhyām kṛtañjayebhyaḥ
Genitivekṛtañjayasya kṛtañjayayoḥ kṛtañjayānām
Locativekṛtañjaye kṛtañjayayoḥ kṛtañjayeṣu

Compound kṛtañjaya -

Adverb -kṛtañjayam -kṛtañjayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria