Declension table of ?kṛt

Deva

MasculineSingularDualPlural
Nominativekṛt kṛtau kṛtaḥ
Vocativekṛt kṛtau kṛtaḥ
Accusativekṛtam kṛtau kṛtaḥ
Instrumentalkṛtā kṛdbhyām kṛdbhiḥ
Dativekṛte kṛdbhyām kṛdbhyaḥ
Ablativekṛtaḥ kṛdbhyām kṛdbhyaḥ
Genitivekṛtaḥ kṛtoḥ kṛtām
Locativekṛti kṛtoḥ kṛtsu

Compound kṛt -

Adverb -kṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria