Declension table of ?kṛpīṭa

Deva

NeuterSingularDualPlural
Nominativekṛpīṭam kṛpīṭe kṛpīṭāni
Vocativekṛpīṭa kṛpīṭe kṛpīṭāni
Accusativekṛpīṭam kṛpīṭe kṛpīṭāni
Instrumentalkṛpīṭena kṛpīṭābhyām kṛpīṭaiḥ
Dativekṛpīṭāya kṛpīṭābhyām kṛpīṭebhyaḥ
Ablativekṛpīṭāt kṛpīṭābhyām kṛpīṭebhyaḥ
Genitivekṛpīṭasya kṛpīṭayoḥ kṛpīṭānām
Locativekṛpīṭe kṛpīṭayoḥ kṛpīṭeṣu

Compound kṛpīṭa -

Adverb -kṛpīṭam -kṛpīṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria