Declension table of ?kṛpāviṣṭa

Deva

MasculineSingularDualPlural
Nominativekṛpāviṣṭaḥ kṛpāviṣṭau kṛpāviṣṭāḥ
Vocativekṛpāviṣṭa kṛpāviṣṭau kṛpāviṣṭāḥ
Accusativekṛpāviṣṭam kṛpāviṣṭau kṛpāviṣṭān
Instrumentalkṛpāviṣṭena kṛpāviṣṭābhyām kṛpāviṣṭaiḥ kṛpāviṣṭebhiḥ
Dativekṛpāviṣṭāya kṛpāviṣṭābhyām kṛpāviṣṭebhyaḥ
Ablativekṛpāviṣṭāt kṛpāviṣṭābhyām kṛpāviṣṭebhyaḥ
Genitivekṛpāviṣṭasya kṛpāviṣṭayoḥ kṛpāviṣṭānām
Locativekṛpāviṣṭe kṛpāviṣṭayoḥ kṛpāviṣṭeṣu

Compound kṛpāviṣṭa -

Adverb -kṛpāviṣṭam -kṛpāviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria