Declension table of ?kṛpātman

Deva

NeuterSingularDualPlural
Nominativekṛpātma kṛpātmanī kṛpātmāni
Vocativekṛpātman kṛpātma kṛpātmanī kṛpātmāni
Accusativekṛpātma kṛpātmanī kṛpātmāni
Instrumentalkṛpātmanā kṛpātmabhyām kṛpātmabhiḥ
Dativekṛpātmane kṛpātmabhyām kṛpātmabhyaḥ
Ablativekṛpātmanaḥ kṛpātmabhyām kṛpātmabhyaḥ
Genitivekṛpātmanaḥ kṛpātmanoḥ kṛpātmanām
Locativekṛpātmani kṛpātmanoḥ kṛpātmasu

Compound kṛpātma -

Adverb -kṛpātma -kṛpātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria