Declension table of ?kṛpāmiśra

Deva

MasculineSingularDualPlural
Nominativekṛpāmiśraḥ kṛpāmiśrau kṛpāmiśrāḥ
Vocativekṛpāmiśra kṛpāmiśrau kṛpāmiśrāḥ
Accusativekṛpāmiśram kṛpāmiśrau kṛpāmiśrān
Instrumentalkṛpāmiśreṇa kṛpāmiśrābhyām kṛpāmiśraiḥ kṛpāmiśrebhiḥ
Dativekṛpāmiśrāya kṛpāmiśrābhyām kṛpāmiśrebhyaḥ
Ablativekṛpāmiśrāt kṛpāmiśrābhyām kṛpāmiśrebhyaḥ
Genitivekṛpāmiśrasya kṛpāmiśrayoḥ kṛpāmiśrāṇām
Locativekṛpāmiśre kṛpāmiśrayoḥ kṛpāmiśreṣu

Compound kṛpāmiśra -

Adverb -kṛpāmiśram -kṛpāmiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria