Declension table of ?kṛpāhīna

Deva

MasculineSingularDualPlural
Nominativekṛpāhīnaḥ kṛpāhīnau kṛpāhīnāḥ
Vocativekṛpāhīna kṛpāhīnau kṛpāhīnāḥ
Accusativekṛpāhīnam kṛpāhīnau kṛpāhīnān
Instrumentalkṛpāhīnena kṛpāhīnābhyām kṛpāhīnaiḥ kṛpāhīnebhiḥ
Dativekṛpāhīnāya kṛpāhīnābhyām kṛpāhīnebhyaḥ
Ablativekṛpāhīnāt kṛpāhīnābhyām kṛpāhīnebhyaḥ
Genitivekṛpāhīnasya kṛpāhīnayoḥ kṛpāhīnānām
Locativekṛpāhīne kṛpāhīnayoḥ kṛpāhīneṣu

Compound kṛpāhīna -

Adverb -kṛpāhīnam -kṛpāhīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria