Declension table of ?kṛpāṇaketu

Deva

MasculineSingularDualPlural
Nominativekṛpāṇaketuḥ kṛpāṇaketū kṛpāṇaketavaḥ
Vocativekṛpāṇaketo kṛpāṇaketū kṛpāṇaketavaḥ
Accusativekṛpāṇaketum kṛpāṇaketū kṛpāṇaketūn
Instrumentalkṛpāṇaketunā kṛpāṇaketubhyām kṛpāṇaketubhiḥ
Dativekṛpāṇaketave kṛpāṇaketubhyām kṛpāṇaketubhyaḥ
Ablativekṛpāṇaketoḥ kṛpāṇaketubhyām kṛpāṇaketubhyaḥ
Genitivekṛpāṇaketoḥ kṛpāṇaketvoḥ kṛpāṇaketūnām
Locativekṛpāṇaketau kṛpāṇaketvoḥ kṛpāṇaketuṣu

Compound kṛpāṇaketu -

Adverb -kṛpāṇaketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria