Declension table of ?kṛpaṇavatsalā

Deva

FeminineSingularDualPlural
Nominativekṛpaṇavatsalā kṛpaṇavatsale kṛpaṇavatsalāḥ
Vocativekṛpaṇavatsale kṛpaṇavatsale kṛpaṇavatsalāḥ
Accusativekṛpaṇavatsalām kṛpaṇavatsale kṛpaṇavatsalāḥ
Instrumentalkṛpaṇavatsalayā kṛpaṇavatsalābhyām kṛpaṇavatsalābhiḥ
Dativekṛpaṇavatsalāyai kṛpaṇavatsalābhyām kṛpaṇavatsalābhyaḥ
Ablativekṛpaṇavatsalāyāḥ kṛpaṇavatsalābhyām kṛpaṇavatsalābhyaḥ
Genitivekṛpaṇavatsalāyāḥ kṛpaṇavatsalayoḥ kṛpaṇavatsalānām
Locativekṛpaṇavatsalāyām kṛpaṇavatsalayoḥ kṛpaṇavatsalāsu

Adverb -kṛpaṇavatsalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria