Declension table of ?kṛpaṇakāśinī

Deva

FeminineSingularDualPlural
Nominativekṛpaṇakāśinī kṛpaṇakāśinyau kṛpaṇakāśinyaḥ
Vocativekṛpaṇakāśini kṛpaṇakāśinyau kṛpaṇakāśinyaḥ
Accusativekṛpaṇakāśinīm kṛpaṇakāśinyau kṛpaṇakāśinīḥ
Instrumentalkṛpaṇakāśinyā kṛpaṇakāśinībhyām kṛpaṇakāśinībhiḥ
Dativekṛpaṇakāśinyai kṛpaṇakāśinībhyām kṛpaṇakāśinībhyaḥ
Ablativekṛpaṇakāśinyāḥ kṛpaṇakāśinībhyām kṛpaṇakāśinībhyaḥ
Genitivekṛpaṇakāśinyāḥ kṛpaṇakāśinyoḥ kṛpaṇakāśinīnām
Locativekṛpaṇakāśinyām kṛpaṇakāśinyoḥ kṛpaṇakāśinīṣu

Compound kṛpaṇakāśini - kṛpaṇakāśinī -

Adverb -kṛpaṇakāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria