Declension table of ?kṛmiśatru

Deva

MasculineSingularDualPlural
Nominativekṛmiśatruḥ kṛmiśatrū kṛmiśatravaḥ
Vocativekṛmiśatro kṛmiśatrū kṛmiśatravaḥ
Accusativekṛmiśatrum kṛmiśatrū kṛmiśatrūn
Instrumentalkṛmiśatruṇā kṛmiśatrubhyām kṛmiśatrubhiḥ
Dativekṛmiśatrave kṛmiśatrubhyām kṛmiśatrubhyaḥ
Ablativekṛmiśatroḥ kṛmiśatrubhyām kṛmiśatrubhyaḥ
Genitivekṛmiśatroḥ kṛmiśatrvoḥ kṛmiśatrūṇām
Locativekṛmiśatrau kṛmiśatrvoḥ kṛmiśatruṣu

Compound kṛmiśatru -

Adverb -kṛmiśatru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria