Declension table of ?kṛmihantrī

Deva

FeminineSingularDualPlural
Nominativekṛmihantrī kṛmihantryau kṛmihantryaḥ
Vocativekṛmihantri kṛmihantryau kṛmihantryaḥ
Accusativekṛmihantrīm kṛmihantryau kṛmihantrīḥ
Instrumentalkṛmihantryā kṛmihantrībhyām kṛmihantrībhiḥ
Dativekṛmihantryai kṛmihantrībhyām kṛmihantrībhyaḥ
Ablativekṛmihantryāḥ kṛmihantrībhyām kṛmihantrībhyaḥ
Genitivekṛmihantryāḥ kṛmihantryoḥ kṛmihantrīṇām
Locativekṛmihantryām kṛmihantryoḥ kṛmihantrīṣu

Compound kṛmihantri - kṛmihantrī -

Adverb -kṛmihantri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria