Declension table of ?kṛmighātin

Deva

MasculineSingularDualPlural
Nominativekṛmighātī kṛmighātinau kṛmighātinaḥ
Vocativekṛmighātin kṛmighātinau kṛmighātinaḥ
Accusativekṛmighātinam kṛmighātinau kṛmighātinaḥ
Instrumentalkṛmighātinā kṛmighātibhyām kṛmighātibhiḥ
Dativekṛmighātine kṛmighātibhyām kṛmighātibhyaḥ
Ablativekṛmighātinaḥ kṛmighātibhyām kṛmighātibhyaḥ
Genitivekṛmighātinaḥ kṛmighātinoḥ kṛmighātinām
Locativekṛmighātini kṛmighātinoḥ kṛmighātiṣu

Compound kṛmighāti -

Adverb -kṛmighāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria