Declension table of ?kṛmibhojana

Deva

NeuterSingularDualPlural
Nominativekṛmibhojanam kṛmibhojane kṛmibhojanāni
Vocativekṛmibhojana kṛmibhojane kṛmibhojanāni
Accusativekṛmibhojanam kṛmibhojane kṛmibhojanāni
Instrumentalkṛmibhojanena kṛmibhojanābhyām kṛmibhojanaiḥ
Dativekṛmibhojanāya kṛmibhojanābhyām kṛmibhojanebhyaḥ
Ablativekṛmibhojanāt kṛmibhojanābhyām kṛmibhojanebhyaḥ
Genitivekṛmibhojanasya kṛmibhojanayoḥ kṛmibhojanānām
Locativekṛmibhojane kṛmibhojanayoḥ kṛmibhojaneṣu

Compound kṛmibhojana -

Adverb -kṛmibhojanam -kṛmibhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria