Declension table of ?kṛdhukarṇa

Deva

NeuterSingularDualPlural
Nominativekṛdhukarṇam kṛdhukarṇe kṛdhukarṇāni
Vocativekṛdhukarṇa kṛdhukarṇe kṛdhukarṇāni
Accusativekṛdhukarṇam kṛdhukarṇe kṛdhukarṇāni
Instrumentalkṛdhukarṇena kṛdhukarṇābhyām kṛdhukarṇaiḥ
Dativekṛdhukarṇāya kṛdhukarṇābhyām kṛdhukarṇebhyaḥ
Ablativekṛdhukarṇāt kṛdhukarṇābhyām kṛdhukarṇebhyaḥ
Genitivekṛdhukarṇasya kṛdhukarṇayoḥ kṛdhukarṇānām
Locativekṛdhukarṇe kṛdhukarṇayoḥ kṛdhukarṇeṣu

Compound kṛdhukarṇa -

Adverb -kṛdhukarṇam -kṛdhukarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria