Declension table of ?kṛcchrarūpa

Deva

NeuterSingularDualPlural
Nominativekṛcchrarūpam kṛcchrarūpe kṛcchrarūpāṇi
Vocativekṛcchrarūpa kṛcchrarūpe kṛcchrarūpāṇi
Accusativekṛcchrarūpam kṛcchrarūpe kṛcchrarūpāṇi
Instrumentalkṛcchrarūpeṇa kṛcchrarūpābhyām kṛcchrarūpaiḥ
Dativekṛcchrarūpāya kṛcchrarūpābhyām kṛcchrarūpebhyaḥ
Ablativekṛcchrarūpāt kṛcchrarūpābhyām kṛcchrarūpebhyaḥ
Genitivekṛcchrarūpasya kṛcchrarūpayoḥ kṛcchrarūpāṇām
Locativekṛcchrarūpe kṛcchrarūpayoḥ kṛcchrarūpeṣu

Compound kṛcchrarūpa -

Adverb -kṛcchrarūpam -kṛcchrarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria