Declension table of ?kṛcchrarūpa

Deva

MasculineSingularDualPlural
Nominativekṛcchrarūpaḥ kṛcchrarūpau kṛcchrarūpāḥ
Vocativekṛcchrarūpa kṛcchrarūpau kṛcchrarūpāḥ
Accusativekṛcchrarūpam kṛcchrarūpau kṛcchrarūpān
Instrumentalkṛcchrarūpeṇa kṛcchrarūpābhyām kṛcchrarūpaiḥ kṛcchrarūpebhiḥ
Dativekṛcchrarūpāya kṛcchrarūpābhyām kṛcchrarūpebhyaḥ
Ablativekṛcchrarūpāt kṛcchrarūpābhyām kṛcchrarūpebhyaḥ
Genitivekṛcchrarūpasya kṛcchrarūpayoḥ kṛcchrarūpāṇām
Locativekṛcchrarūpe kṛcchrarūpayoḥ kṛcchrarūpeṣu

Compound kṛcchrarūpa -

Adverb -kṛcchrarūpam -kṛcchrarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria