Declension table of ?kṛcchragata

Deva

NeuterSingularDualPlural
Nominativekṛcchragatam kṛcchragate kṛcchragatāni
Vocativekṛcchragata kṛcchragate kṛcchragatāni
Accusativekṛcchragatam kṛcchragate kṛcchragatāni
Instrumentalkṛcchragatena kṛcchragatābhyām kṛcchragataiḥ
Dativekṛcchragatāya kṛcchragatābhyām kṛcchragatebhyaḥ
Ablativekṛcchragatāt kṛcchragatābhyām kṛcchragatebhyaḥ
Genitivekṛcchragatasya kṛcchragatayoḥ kṛcchragatānām
Locativekṛcchragate kṛcchragatayoḥ kṛcchragateṣu

Compound kṛcchragata -

Adverb -kṛcchragatam -kṛcchragatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria