Declension table of ?kṛcchrānmukta

Deva

NeuterSingularDualPlural
Nominativekṛcchrānmuktam kṛcchrānmukte kṛcchrānmuktāni
Vocativekṛcchrānmukta kṛcchrānmukte kṛcchrānmuktāni
Accusativekṛcchrānmuktam kṛcchrānmukte kṛcchrānmuktāni
Instrumentalkṛcchrānmuktena kṛcchrānmuktābhyām kṛcchrānmuktaiḥ
Dativekṛcchrānmuktāya kṛcchrānmuktābhyām kṛcchrānmuktebhyaḥ
Ablativekṛcchrānmuktāt kṛcchrānmuktābhyām kṛcchrānmuktebhyaḥ
Genitivekṛcchrānmuktasya kṛcchrānmuktayoḥ kṛcchrānmuktānām
Locativekṛcchrānmukte kṛcchrānmuktayoḥ kṛcchrānmukteṣu

Compound kṛcchrānmukta -

Adverb -kṛcchrānmuktam -kṛcchrānmuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria