Declension table of ?kṛṣikarman

Deva

NeuterSingularDualPlural
Nominativekṛṣikarma kṛṣikarmaṇī kṛṣikarmāṇi
Vocativekṛṣikarman kṛṣikarma kṛṣikarmaṇī kṛṣikarmāṇi
Accusativekṛṣikarma kṛṣikarmaṇī kṛṣikarmāṇi
Instrumentalkṛṣikarmaṇā kṛṣikarmabhyām kṛṣikarmabhiḥ
Dativekṛṣikarmaṇe kṛṣikarmabhyām kṛṣikarmabhyaḥ
Ablativekṛṣikarmaṇaḥ kṛṣikarmabhyām kṛṣikarmabhyaḥ
Genitivekṛṣikarmaṇaḥ kṛṣikarmaṇoḥ kṛṣikarmaṇām
Locativekṛṣikarmaṇi kṛṣikarmaṇoḥ kṛṣikarmasu

Compound kṛṣikarma -

Adverb -kṛṣikarma -kṛṣikarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria