Declension table of kṛṣībala

Deva

MasculineSingularDualPlural
Nominativekṛṣībalaḥ kṛṣībalau kṛṣībalāḥ
Vocativekṛṣībala kṛṣībalau kṛṣībalāḥ
Accusativekṛṣībalam kṛṣībalau kṛṣībalān
Instrumentalkṛṣībalena kṛṣībalābhyām kṛṣībalaiḥ kṛṣībalebhiḥ
Dativekṛṣībalāya kṛṣībalābhyām kṛṣībalebhyaḥ
Ablativekṛṣībalāt kṛṣībalābhyām kṛṣībalebhyaḥ
Genitivekṛṣībalasya kṛṣībalayoḥ kṛṣībalānām
Locativekṛṣībale kṛṣībalayoḥ kṛṣībaleṣu

Compound kṛṣībala -

Adverb -kṛṣībalam -kṛṣībalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria