Declension table of ?kṛṣīṭa

Deva

NeuterSingularDualPlural
Nominativekṛṣīṭam kṛṣīṭe kṛṣīṭāni
Vocativekṛṣīṭa kṛṣīṭe kṛṣīṭāni
Accusativekṛṣīṭam kṛṣīṭe kṛṣīṭāni
Instrumentalkṛṣīṭena kṛṣīṭābhyām kṛṣīṭaiḥ
Dativekṛṣīṭāya kṛṣīṭābhyām kṛṣīṭebhyaḥ
Ablativekṛṣīṭāt kṛṣīṭābhyām kṛṣīṭebhyaḥ
Genitivekṛṣīṭasya kṛṣīṭayoḥ kṛṣīṭānām
Locativekṛṣīṭe kṛṣīṭayoḥ kṛṣīṭeṣu

Compound kṛṣīṭa -

Adverb -kṛṣīṭam -kṛṣīṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria