Declension table of ?kṛṣāyu_ā

Deva

FeminineSingularDualPlural
Nominativekṛṣāyu_ā kṛṣāyu_e kṛṣāyu_āḥ
Vocativekṛṣāyu_e kṛṣāyu_e kṛṣāyu_āḥ
Accusativekṛṣāyu_ām kṛṣāyu_e kṛṣāyu_āḥ
Instrumentalkṛṣāyu_ayā kṛṣāyu_ābhyām kṛṣāyu_ābhiḥ
Dativekṛṣāyu_āyai kṛṣāyu_ābhyām kṛṣāyu_ābhyaḥ
Ablativekṛṣāyu_āyāḥ kṛṣāyu_ābhyām kṛṣāyu_ābhyaḥ
Genitivekṛṣāyu_āyāḥ kṛṣāyu_ayoḥ kṛṣāyu_ānām
Locativekṛṣāyu_āyām kṛṣāyu_ayoḥ kṛṣāyu_āsu

Adverb -kṛṣāyu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria