Declension table of ?kṛṣṭihan

Deva

MasculineSingularDualPlural
Nominativekṛṣṭihā kṛṣṭihanau kṛṣṭihanaḥ
Vocativekṛṣṭihan kṛṣṭihanau kṛṣṭihanaḥ
Accusativekṛṣṭihanam kṛṣṭihanau kṛṣṭighnaḥ
Instrumentalkṛṣṭighnā kṛṣṭihabhyām kṛṣṭihabhiḥ
Dativekṛṣṭighne kṛṣṭihabhyām kṛṣṭihabhyaḥ
Ablativekṛṣṭighnaḥ kṛṣṭihabhyām kṛṣṭihabhyaḥ
Genitivekṛṣṭighnaḥ kṛṣṭighnoḥ kṛṣṭighnām
Locativekṛṣṭihani kṛṣṭighni kṛṣṭighnoḥ kṛṣṭihasu

Adverb -kṛṣṭihanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria