Declension table of ?kṛṣṭasamīkṛta

Deva

NeuterSingularDualPlural
Nominativekṛṣṭasamīkṛtam kṛṣṭasamīkṛte kṛṣṭasamīkṛtāni
Vocativekṛṣṭasamīkṛta kṛṣṭasamīkṛte kṛṣṭasamīkṛtāni
Accusativekṛṣṭasamīkṛtam kṛṣṭasamīkṛte kṛṣṭasamīkṛtāni
Instrumentalkṛṣṭasamīkṛtena kṛṣṭasamīkṛtābhyām kṛṣṭasamīkṛtaiḥ
Dativekṛṣṭasamīkṛtāya kṛṣṭasamīkṛtābhyām kṛṣṭasamīkṛtebhyaḥ
Ablativekṛṣṭasamīkṛtāt kṛṣṭasamīkṛtābhyām kṛṣṭasamīkṛtebhyaḥ
Genitivekṛṣṭasamīkṛtasya kṛṣṭasamīkṛtayoḥ kṛṣṭasamīkṛtānām
Locativekṛṣṭasamīkṛte kṛṣṭasamīkṛtayoḥ kṛṣṭasamīkṛteṣu

Compound kṛṣṭasamīkṛta -

Adverb -kṛṣṭasamīkṛtam -kṛṣṭasamīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria