Declension table of ?kṛṣṭarādhi

Deva

NeuterSingularDualPlural
Nominativekṛṣṭarādhi kṛṣṭarādhinī kṛṣṭarādhīni
Vocativekṛṣṭarādhi kṛṣṭarādhinī kṛṣṭarādhīni
Accusativekṛṣṭarādhi kṛṣṭarādhinī kṛṣṭarādhīni
Instrumentalkṛṣṭarādhinā kṛṣṭarādhibhyām kṛṣṭarādhibhiḥ
Dativekṛṣṭarādhine kṛṣṭarādhibhyām kṛṣṭarādhibhyaḥ
Ablativekṛṣṭarādhinaḥ kṛṣṭarādhibhyām kṛṣṭarādhibhyaḥ
Genitivekṛṣṭarādhinaḥ kṛṣṭarādhinoḥ kṛṣṭarādhīnām
Locativekṛṣṭarādhini kṛṣṭarādhinoḥ kṛṣṭarādhiṣu

Compound kṛṣṭarādhi -

Adverb -kṛṣṭarādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria