Declension table of ?kṛṣṇiman

Deva

MasculineSingularDualPlural
Nominativekṛṣṇimā kṛṣṇimānau kṛṣṇimānaḥ
Vocativekṛṣṇiman kṛṣṇimānau kṛṣṇimānaḥ
Accusativekṛṣṇimānam kṛṣṇimānau kṛṣṇimnaḥ
Instrumentalkṛṣṇimnā kṛṣṇimabhyām kṛṣṇimabhiḥ
Dativekṛṣṇimne kṛṣṇimabhyām kṛṣṇimabhyaḥ
Ablativekṛṣṇimnaḥ kṛṣṇimabhyām kṛṣṇimabhyaḥ
Genitivekṛṣṇimnaḥ kṛṣṇimnoḥ kṛṣṇimnām
Locativekṛṣṇimni kṛṣṇimani kṛṣṇimnoḥ kṛṣṇimasu

Compound kṛṣṇima -

Adverb -kṛṣṇimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria