Declension table of ?kṛṣṇikā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇikā kṛṣṇike kṛṣṇikāḥ
Vocativekṛṣṇike kṛṣṇike kṛṣṇikāḥ
Accusativekṛṣṇikām kṛṣṇike kṛṣṇikāḥ
Instrumentalkṛṣṇikayā kṛṣṇikābhyām kṛṣṇikābhiḥ
Dativekṛṣṇikāyai kṛṣṇikābhyām kṛṣṇikābhyaḥ
Ablativekṛṣṇikāyāḥ kṛṣṇikābhyām kṛṣṇikābhyaḥ
Genitivekṛṣṇikāyāḥ kṛṣṇikayoḥ kṛṣṇikānām
Locativekṛṣṇikāyām kṛṣṇikayoḥ kṛṣṇikāsu

Adverb -kṛṣṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria