Declension table of ?kṛṣṇekṣu

Deva

MasculineSingularDualPlural
Nominativekṛṣṇekṣuḥ kṛṣṇekṣū kṛṣṇekṣavaḥ
Vocativekṛṣṇekṣo kṛṣṇekṣū kṛṣṇekṣavaḥ
Accusativekṛṣṇekṣum kṛṣṇekṣū kṛṣṇekṣūn
Instrumentalkṛṣṇekṣuṇā kṛṣṇekṣubhyām kṛṣṇekṣubhiḥ
Dativekṛṣṇekṣave kṛṣṇekṣubhyām kṛṣṇekṣubhyaḥ
Ablativekṛṣṇekṣoḥ kṛṣṇekṣubhyām kṛṣṇekṣubhyaḥ
Genitivekṛṣṇekṣoḥ kṛṣṇekṣvoḥ kṛṣṇekṣūṇām
Locativekṛṣṇekṣau kṛṣṇekṣvoḥ kṛṣṇekṣuṣu

Compound kṛṣṇekṣu -

Adverb -kṛṣṇekṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria