Declension table of ?kṛṣṇaśimbikā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇaśimbikā kṛṣṇaśimbike kṛṣṇaśimbikāḥ
Vocativekṛṣṇaśimbike kṛṣṇaśimbike kṛṣṇaśimbikāḥ
Accusativekṛṣṇaśimbikām kṛṣṇaśimbike kṛṣṇaśimbikāḥ
Instrumentalkṛṣṇaśimbikayā kṛṣṇaśimbikābhyām kṛṣṇaśimbikābhiḥ
Dativekṛṣṇaśimbikāyai kṛṣṇaśimbikābhyām kṛṣṇaśimbikābhyaḥ
Ablativekṛṣṇaśimbikāyāḥ kṛṣṇaśimbikābhyām kṛṣṇaśimbikābhyaḥ
Genitivekṛṣṇaśimbikāyāḥ kṛṣṇaśimbikayoḥ kṛṣṇaśimbikānām
Locativekṛṣṇaśimbikāyām kṛṣṇaśimbikayoḥ kṛṣṇaśimbikāsu

Adverb -kṛṣṇaśimbikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria