Declension table of ?kṛṣṇaśīrṣan

Deva

MasculineSingularDualPlural
Nominativekṛṣṇaśīrṣā kṛṣṇaśīrṣāṇau kṛṣṇaśīrṣāṇaḥ
Vocativekṛṣṇaśīrṣan kṛṣṇaśīrṣāṇau kṛṣṇaśīrṣāṇaḥ
Accusativekṛṣṇaśīrṣāṇam kṛṣṇaśīrṣāṇau kṛṣṇaśīrṣṇaḥ
Instrumentalkṛṣṇaśīrṣṇā kṛṣṇaśīrṣabhyām kṛṣṇaśīrṣabhiḥ
Dativekṛṣṇaśīrṣṇe kṛṣṇaśīrṣabhyām kṛṣṇaśīrṣabhyaḥ
Ablativekṛṣṇaśīrṣṇaḥ kṛṣṇaśīrṣabhyām kṛṣṇaśīrṣabhyaḥ
Genitivekṛṣṇaśīrṣṇaḥ kṛṣṇaśīrṣṇoḥ kṛṣṇaśīrṣṇām
Locativekṛṣṇaśīrṣṇi kṛṣṇaśīrṣaṇi kṛṣṇaśīrṣṇoḥ kṛṣṇaśīrṣasu

Compound kṛṣṇaśīrṣa -

Adverb -kṛṣṇaśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria