Declension table of ?kṛṣṇaśapha

Deva

NeuterSingularDualPlural
Nominativekṛṣṇaśapham kṛṣṇaśaphe kṛṣṇaśaphāni
Vocativekṛṣṇaśapha kṛṣṇaśaphe kṛṣṇaśaphāni
Accusativekṛṣṇaśapham kṛṣṇaśaphe kṛṣṇaśaphāni
Instrumentalkṛṣṇaśaphena kṛṣṇaśaphābhyām kṛṣṇaśaphaiḥ
Dativekṛṣṇaśaphāya kṛṣṇaśaphābhyām kṛṣṇaśaphebhyaḥ
Ablativekṛṣṇaśaphāt kṛṣṇaśaphābhyām kṛṣṇaśaphebhyaḥ
Genitivekṛṣṇaśaphasya kṛṣṇaśaphayoḥ kṛṣṇaśaphānām
Locativekṛṣṇaśaphe kṛṣṇaśaphayoḥ kṛṣṇaśapheṣu

Compound kṛṣṇaśapha -

Adverb -kṛṣṇaśapham -kṛṣṇaśaphāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria