Declension table of ?kṛṣṇaśakuna

Deva

MasculineSingularDualPlural
Nominativekṛṣṇaśakunaḥ kṛṣṇaśakunau kṛṣṇaśakunāḥ
Vocativekṛṣṇaśakuna kṛṣṇaśakunau kṛṣṇaśakunāḥ
Accusativekṛṣṇaśakunam kṛṣṇaśakunau kṛṣṇaśakunān
Instrumentalkṛṣṇaśakunena kṛṣṇaśakunābhyām kṛṣṇaśakunaiḥ kṛṣṇaśakunebhiḥ
Dativekṛṣṇaśakunāya kṛṣṇaśakunābhyām kṛṣṇaśakunebhyaḥ
Ablativekṛṣṇaśakunāt kṛṣṇaśakunābhyām kṛṣṇaśakunebhyaḥ
Genitivekṛṣṇaśakunasya kṛṣṇaśakunayoḥ kṛṣṇaśakunānām
Locativekṛṣṇaśakune kṛṣṇaśakunayoḥ kṛṣṇaśakuneṣu

Compound kṛṣṇaśakuna -

Adverb -kṛṣṇaśakunam -kṛṣṇaśakunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria