Declension table of ?kṛṣṇaśa

Deva

MasculineSingularDualPlural
Nominativekṛṣṇaśaḥ kṛṣṇaśau kṛṣṇaśāḥ
Vocativekṛṣṇaśa kṛṣṇaśau kṛṣṇaśāḥ
Accusativekṛṣṇaśam kṛṣṇaśau kṛṣṇaśān
Instrumentalkṛṣṇaśena kṛṣṇaśābhyām kṛṣṇaśaiḥ kṛṣṇaśebhiḥ
Dativekṛṣṇaśāya kṛṣṇaśābhyām kṛṣṇaśebhyaḥ
Ablativekṛṣṇaśāt kṛṣṇaśābhyām kṛṣṇaśebhyaḥ
Genitivekṛṣṇaśasya kṛṣṇaśayoḥ kṛṣṇaśānām
Locativekṛṣṇaśe kṛṣṇaśayoḥ kṛṣṇaśeṣu

Compound kṛṣṇaśa -

Adverb -kṛṣṇaśam -kṛṣṇaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria