Declension table of ?kṛṣṇaśṛta

Deva

MasculineSingularDualPlural
Nominativekṛṣṇaśṛtaḥ kṛṣṇaśṛtau kṛṣṇaśṛtāḥ
Vocativekṛṣṇaśṛta kṛṣṇaśṛtau kṛṣṇaśṛtāḥ
Accusativekṛṣṇaśṛtam kṛṣṇaśṛtau kṛṣṇaśṛtān
Instrumentalkṛṣṇaśṛtena kṛṣṇaśṛtābhyām kṛṣṇaśṛtaiḥ kṛṣṇaśṛtebhiḥ
Dativekṛṣṇaśṛtāya kṛṣṇaśṛtābhyām kṛṣṇaśṛtebhyaḥ
Ablativekṛṣṇaśṛtāt kṛṣṇaśṛtābhyām kṛṣṇaśṛtebhyaḥ
Genitivekṛṣṇaśṛtasya kṛṣṇaśṛtayoḥ kṛṣṇaśṛtānām
Locativekṛṣṇaśṛte kṛṣṇaśṛtayoḥ kṛṣṇaśṛteṣu

Compound kṛṣṇaśṛta -

Adverb -kṛṣṇaśṛtam -kṛṣṇaśṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria