Declension table of ?kṛṣṇayoni_ā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇayoni_ā kṛṣṇayoni_e kṛṣṇayoni_āḥ
Vocativekṛṣṇayoni_e kṛṣṇayoni_e kṛṣṇayoni_āḥ
Accusativekṛṣṇayoni_ām kṛṣṇayoni_e kṛṣṇayoni_āḥ
Instrumentalkṛṣṇayoni_ayā kṛṣṇayoni_ābhyām kṛṣṇayoni_ābhiḥ
Dativekṛṣṇayoni_āyai kṛṣṇayoni_ābhyām kṛṣṇayoni_ābhyaḥ
Ablativekṛṣṇayoni_āyāḥ kṛṣṇayoni_ābhyām kṛṣṇayoni_ābhyaḥ
Genitivekṛṣṇayoni_āyāḥ kṛṣṇayoni_ayoḥ kṛṣṇayoni_ānām
Locativekṛṣṇayoni_āyām kṛṣṇayoni_ayoḥ kṛṣṇayoni_āsu

Adverb -kṛṣṇayoni_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria