Declension table of ?kṛṣṇayajurvedīya

Deva

MasculineSingularDualPlural
Nominativekṛṣṇayajurvedīyaḥ kṛṣṇayajurvedīyau kṛṣṇayajurvedīyāḥ
Vocativekṛṣṇayajurvedīya kṛṣṇayajurvedīyau kṛṣṇayajurvedīyāḥ
Accusativekṛṣṇayajurvedīyam kṛṣṇayajurvedīyau kṛṣṇayajurvedīyān
Instrumentalkṛṣṇayajurvedīyena kṛṣṇayajurvedīyābhyām kṛṣṇayajurvedīyaiḥ kṛṣṇayajurvedīyebhiḥ
Dativekṛṣṇayajurvedīyāya kṛṣṇayajurvedīyābhyām kṛṣṇayajurvedīyebhyaḥ
Ablativekṛṣṇayajurvedīyāt kṛṣṇayajurvedīyābhyām kṛṣṇayajurvedīyebhyaḥ
Genitivekṛṣṇayajurvedīyasya kṛṣṇayajurvedīyayoḥ kṛṣṇayajurvedīyānām
Locativekṛṣṇayajurvedīye kṛṣṇayajurvedīyayoḥ kṛṣṇayajurvedīyeṣu

Compound kṛṣṇayajurvedīya -

Adverb -kṛṣṇayajurvedīyam -kṛṣṇayajurvedīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria