Declension table of ?kṛṣṇayāmā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇayāmā kṛṣṇayāme kṛṣṇayāmāḥ
Vocativekṛṣṇayāme kṛṣṇayāme kṛṣṇayāmāḥ
Accusativekṛṣṇayāmām kṛṣṇayāme kṛṣṇayāmāḥ
Instrumentalkṛṣṇayāmayā kṛṣṇayāmābhyām kṛṣṇayāmābhiḥ
Dativekṛṣṇayāmāyai kṛṣṇayāmābhyām kṛṣṇayāmābhyaḥ
Ablativekṛṣṇayāmāyāḥ kṛṣṇayāmābhyām kṛṣṇayāmābhyaḥ
Genitivekṛṣṇayāmāyāḥ kṛṣṇayāmayoḥ kṛṣṇayāmānām
Locativekṛṣṇayāmāyām kṛṣṇayāmayoḥ kṛṣṇayāmāsu

Adverb -kṛṣṇayāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria