Declension table of ?kṛṣṇayāma

Deva

MasculineSingularDualPlural
Nominativekṛṣṇayāmaḥ kṛṣṇayāmau kṛṣṇayāmāḥ
Vocativekṛṣṇayāma kṛṣṇayāmau kṛṣṇayāmāḥ
Accusativekṛṣṇayāmam kṛṣṇayāmau kṛṣṇayāmān
Instrumentalkṛṣṇayāmena kṛṣṇayāmābhyām kṛṣṇayāmaiḥ kṛṣṇayāmebhiḥ
Dativekṛṣṇayāmāya kṛṣṇayāmābhyām kṛṣṇayāmebhyaḥ
Ablativekṛṣṇayāmāt kṛṣṇayāmābhyām kṛṣṇayāmebhyaḥ
Genitivekṛṣṇayāmasya kṛṣṇayāmayoḥ kṛṣṇayāmānām
Locativekṛṣṇayāme kṛṣṇayāmayoḥ kṛṣṇayāmeṣu

Compound kṛṣṇayāma -

Adverb -kṛṣṇayāmam -kṛṣṇayāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria